Declension table of ?prathamābhitapta

Deva

NeuterSingularDualPlural
Nominativeprathamābhitaptam prathamābhitapte prathamābhitaptāni
Vocativeprathamābhitapta prathamābhitapte prathamābhitaptāni
Accusativeprathamābhitaptam prathamābhitapte prathamābhitaptāni
Instrumentalprathamābhitaptena prathamābhitaptābhyām prathamābhitaptaiḥ
Dativeprathamābhitaptāya prathamābhitaptābhyām prathamābhitaptebhyaḥ
Ablativeprathamābhitaptāt prathamābhitaptābhyām prathamābhitaptebhyaḥ
Genitiveprathamābhitaptasya prathamābhitaptayoḥ prathamābhitaptānām
Locativeprathamābhitapte prathamābhitaptayoḥ prathamābhitapteṣu

Compound prathamābhitapta -

Adverb -prathamābhitaptam -prathamābhitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria