Declension table of ?prasyandin

Deva

NeuterSingularDualPlural
Nominativeprasyandi prasyandinī prasyandīni
Vocativeprasyandin prasyandi prasyandinī prasyandīni
Accusativeprasyandi prasyandinī prasyandīni
Instrumentalprasyandinā prasyandibhyām prasyandibhiḥ
Dativeprasyandine prasyandibhyām prasyandibhyaḥ
Ablativeprasyandinaḥ prasyandibhyām prasyandibhyaḥ
Genitiveprasyandinaḥ prasyandinoḥ prasyandinām
Locativeprasyandini prasyandinoḥ prasyandiṣu

Compound prasyandi -

Adverb -prasyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria