Declension table of ?prasvāpaka

Deva

MasculineSingularDualPlural
Nominativeprasvāpakaḥ prasvāpakau prasvāpakāḥ
Vocativeprasvāpaka prasvāpakau prasvāpakāḥ
Accusativeprasvāpakam prasvāpakau prasvāpakān
Instrumentalprasvāpakena prasvāpakābhyām prasvāpakaiḥ prasvāpakebhiḥ
Dativeprasvāpakāya prasvāpakābhyām prasvāpakebhyaḥ
Ablativeprasvāpakāt prasvāpakābhyām prasvāpakebhyaḥ
Genitiveprasvāpakasya prasvāpakayoḥ prasvāpakānām
Locativeprasvāpake prasvāpakayoḥ prasvāpakeṣu

Compound prasvāpaka -

Adverb -prasvāpakam -prasvāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria