Declension table of ?prasvāpa

Deva

NeuterSingularDualPlural
Nominativeprasvāpam prasvāpe prasvāpāni
Vocativeprasvāpa prasvāpe prasvāpāni
Accusativeprasvāpam prasvāpe prasvāpāni
Instrumentalprasvāpena prasvāpābhyām prasvāpaiḥ
Dativeprasvāpāya prasvāpābhyām prasvāpebhyaḥ
Ablativeprasvāpāt prasvāpābhyām prasvāpebhyaḥ
Genitiveprasvāpasya prasvāpayoḥ prasvāpānām
Locativeprasvāpe prasvāpayoḥ prasvāpeṣu

Compound prasvāpa -

Adverb -prasvāpam -prasvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria