Declension table of ?prasūyantī

Deva

FeminineSingularDualPlural
Nominativeprasūyantī prasūyantyau prasūyantyaḥ
Vocativeprasūyanti prasūyantyau prasūyantyaḥ
Accusativeprasūyantīm prasūyantyau prasūyantīḥ
Instrumentalprasūyantyā prasūyantībhyām prasūyantībhiḥ
Dativeprasūyantyai prasūyantībhyām prasūyantībhyaḥ
Ablativeprasūyantyāḥ prasūyantībhyām prasūyantībhyaḥ
Genitiveprasūyantyāḥ prasūyantyoḥ prasūyantīnām
Locativeprasūyantyām prasūyantyoḥ prasūyantīṣu

Compound prasūyanti - prasūyantī -

Adverb -prasūyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria