Declension table of ?prasūnavarṣa

Deva

MasculineSingularDualPlural
Nominativeprasūnavarṣaḥ prasūnavarṣau prasūnavarṣāḥ
Vocativeprasūnavarṣa prasūnavarṣau prasūnavarṣāḥ
Accusativeprasūnavarṣam prasūnavarṣau prasūnavarṣān
Instrumentalprasūnavarṣeṇa prasūnavarṣābhyām prasūnavarṣaiḥ prasūnavarṣebhiḥ
Dativeprasūnavarṣāya prasūnavarṣābhyām prasūnavarṣebhyaḥ
Ablativeprasūnavarṣāt prasūnavarṣābhyām prasūnavarṣebhyaḥ
Genitiveprasūnavarṣasya prasūnavarṣayoḥ prasūnavarṣāṇām
Locativeprasūnavarṣe prasūnavarṣayoḥ prasūnavarṣeṣu

Compound prasūnavarṣa -

Adverb -prasūnavarṣam -prasūnavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria