Declension table of ?prasūnamālā

Deva

FeminineSingularDualPlural
Nominativeprasūnamālā prasūnamāle prasūnamālāḥ
Vocativeprasūnamāle prasūnamāle prasūnamālāḥ
Accusativeprasūnamālām prasūnamāle prasūnamālāḥ
Instrumentalprasūnamālayā prasūnamālābhyām prasūnamālābhiḥ
Dativeprasūnamālāyai prasūnamālābhyām prasūnamālābhyaḥ
Ablativeprasūnamālāyāḥ prasūnamālābhyām prasūnamālābhyaḥ
Genitiveprasūnamālāyāḥ prasūnamālayoḥ prasūnamālānām
Locativeprasūnamālāyām prasūnamālayoḥ prasūnamālāsu

Adverb -prasūnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria