Declension table of ?prasūnabāṇa

Deva

MasculineSingularDualPlural
Nominativeprasūnabāṇaḥ prasūnabāṇau prasūnabāṇāḥ
Vocativeprasūnabāṇa prasūnabāṇau prasūnabāṇāḥ
Accusativeprasūnabāṇam prasūnabāṇau prasūnabāṇān
Instrumentalprasūnabāṇena prasūnabāṇābhyām prasūnabāṇaiḥ prasūnabāṇebhiḥ
Dativeprasūnabāṇāya prasūnabāṇābhyām prasūnabāṇebhyaḥ
Ablativeprasūnabāṇāt prasūnabāṇābhyām prasūnabāṇebhyaḥ
Genitiveprasūnabāṇasya prasūnabāṇayoḥ prasūnabāṇānām
Locativeprasūnabāṇe prasūnabāṇayoḥ prasūnabāṇeṣu

Compound prasūnabāṇa -

Adverb -prasūnabāṇam -prasūnabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria