Declension table of ?prasūnāñjali

Deva

MasculineSingularDualPlural
Nominativeprasūnāñjaliḥ prasūnāñjalī prasūnāñjalayaḥ
Vocativeprasūnāñjale prasūnāñjalī prasūnāñjalayaḥ
Accusativeprasūnāñjalim prasūnāñjalī prasūnāñjalīn
Instrumentalprasūnāñjalinā prasūnāñjalibhyām prasūnāñjalibhiḥ
Dativeprasūnāñjalaye prasūnāñjalibhyām prasūnāñjalibhyaḥ
Ablativeprasūnāñjaleḥ prasūnāñjalibhyām prasūnāñjalibhyaḥ
Genitiveprasūnāñjaleḥ prasūnāñjalyoḥ prasūnāñjalīnām
Locativeprasūnāñjalau prasūnāñjalyoḥ prasūnāñjaliṣu

Compound prasūnāñjali -

Adverb -prasūnāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria