Declension table of ?prasūna

Deva

MasculineSingularDualPlural
Nominativeprasūnaḥ prasūnau prasūnāḥ
Vocativeprasūna prasūnau prasūnāḥ
Accusativeprasūnam prasūnau prasūnān
Instrumentalprasūnena prasūnābhyām prasūnaiḥ prasūnebhiḥ
Dativeprasūnāya prasūnābhyām prasūnebhyaḥ
Ablativeprasūnāt prasūnābhyām prasūnebhyaḥ
Genitiveprasūnasya prasūnayoḥ prasūnānām
Locativeprasūne prasūnayoḥ prasūneṣu

Compound prasūna -

Adverb -prasūnam -prasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria