Declension table of ?prasuptatā

Deva

FeminineSingularDualPlural
Nominativeprasuptatā prasuptate prasuptatāḥ
Vocativeprasuptate prasuptate prasuptatāḥ
Accusativeprasuptatām prasuptate prasuptatāḥ
Instrumentalprasuptatayā prasuptatābhyām prasuptatābhiḥ
Dativeprasuptatāyai prasuptatābhyām prasuptatābhyaḥ
Ablativeprasuptatāyāḥ prasuptatābhyām prasuptatābhyaḥ
Genitiveprasuptatāyāḥ prasuptatayoḥ prasuptatānām
Locativeprasuptatāyām prasuptatayoḥ prasuptatāsu

Adverb -prasuptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria