Declension table of ?prastutatva

Deva

NeuterSingularDualPlural
Nominativeprastutatvam prastutatve prastutatvāni
Vocativeprastutatva prastutatve prastutatvāni
Accusativeprastutatvam prastutatve prastutatvāni
Instrumentalprastutatvena prastutatvābhyām prastutatvaiḥ
Dativeprastutatvāya prastutatvābhyām prastutatvebhyaḥ
Ablativeprastutatvāt prastutatvābhyām prastutatvebhyaḥ
Genitiveprastutatvasya prastutatvayoḥ prastutatvānām
Locativeprastutatve prastutatvayoḥ prastutatveṣu

Compound prastutatva -

Adverb -prastutatvam -prastutatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria