Declension table of ?prastītā

Deva

FeminineSingularDualPlural
Nominativeprastītā prastīte prastītāḥ
Vocativeprastīte prastīte prastītāḥ
Accusativeprastītām prastīte prastītāḥ
Instrumentalprastītayā prastītābhyām prastītābhiḥ
Dativeprastītāyai prastītābhyām prastītābhyaḥ
Ablativeprastītāyāḥ prastītābhyām prastītābhyaḥ
Genitiveprastītāyāḥ prastītayoḥ prastītānām
Locativeprastītāyām prastītayoḥ prastītāsu

Adverb -prastītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria