Declension table of ?prastīrṇa

Deva

MasculineSingularDualPlural
Nominativeprastīrṇaḥ prastīrṇau prastīrṇāḥ
Vocativeprastīrṇa prastīrṇau prastīrṇāḥ
Accusativeprastīrṇam prastīrṇau prastīrṇān
Instrumentalprastīrṇena prastīrṇābhyām prastīrṇaiḥ prastīrṇebhiḥ
Dativeprastīrṇāya prastīrṇābhyām prastīrṇebhyaḥ
Ablativeprastīrṇāt prastīrṇābhyām prastīrṇebhyaḥ
Genitiveprastīrṇasya prastīrṇayoḥ prastīrṇānām
Locativeprastīrṇe prastīrṇayoḥ prastīrṇeṣu

Compound prastīrṇa -

Adverb -prastīrṇam -prastīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria