Declension table of prasthita

Deva

NeuterSingularDualPlural
Nominativeprasthitam prasthite prasthitāni
Vocativeprasthita prasthite prasthitāni
Accusativeprasthitam prasthite prasthitāni
Instrumentalprasthitena prasthitābhyām prasthitaiḥ
Dativeprasthitāya prasthitābhyām prasthitebhyaḥ
Ablativeprasthitāt prasthitābhyām prasthitebhyaḥ
Genitiveprasthitasya prasthitayoḥ prasthitānām
Locativeprasthite prasthitayoḥ prasthiteṣu

Compound prasthita -

Adverb -prasthitam -prasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria