Declension table of ?prasthāvan

Deva

NeuterSingularDualPlural
Nominativeprasthāva prasthāvnī prasthāvanī prasthāvāni
Vocativeprasthāvan prasthāva prasthāvnī prasthāvanī prasthāvāni
Accusativeprasthāva prasthāvnī prasthāvanī prasthāvāni
Instrumentalprasthāvnā prasthāvabhyām prasthāvabhiḥ
Dativeprasthāvne prasthāvabhyām prasthāvabhyaḥ
Ablativeprasthāvnaḥ prasthāvabhyām prasthāvabhyaḥ
Genitiveprasthāvnaḥ prasthāvnoḥ prasthāvnām
Locativeprasthāvni prasthāvani prasthāvnoḥ prasthāvasu

Compound prasthāva -

Adverb -prasthāva -prasthāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria