Declension table of ?prasthāpya

Deva

NeuterSingularDualPlural
Nominativeprasthāpyam prasthāpye prasthāpyāni
Vocativeprasthāpya prasthāpye prasthāpyāni
Accusativeprasthāpyam prasthāpye prasthāpyāni
Instrumentalprasthāpyena prasthāpyābhyām prasthāpyaiḥ
Dativeprasthāpyāya prasthāpyābhyām prasthāpyebhyaḥ
Ablativeprasthāpyāt prasthāpyābhyām prasthāpyebhyaḥ
Genitiveprasthāpyasya prasthāpyayoḥ prasthāpyānām
Locativeprasthāpye prasthāpyayoḥ prasthāpyeṣu

Compound prasthāpya -

Adverb -prasthāpyam -prasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria