Declension table of ?prasthāpya

Deva

MasculineSingularDualPlural
Nominativeprasthāpyaḥ prasthāpyau prasthāpyāḥ
Vocativeprasthāpya prasthāpyau prasthāpyāḥ
Accusativeprasthāpyam prasthāpyau prasthāpyān
Instrumentalprasthāpyena prasthāpyābhyām prasthāpyaiḥ prasthāpyebhiḥ
Dativeprasthāpyāya prasthāpyābhyām prasthāpyebhyaḥ
Ablativeprasthāpyāt prasthāpyābhyām prasthāpyebhyaḥ
Genitiveprasthāpyasya prasthāpyayoḥ prasthāpyānām
Locativeprasthāpye prasthāpyayoḥ prasthāpyeṣu

Compound prasthāpya -

Adverb -prasthāpyam -prasthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria