Declension table of ?prasthānīya

Deva

MasculineSingularDualPlural
Nominativeprasthānīyaḥ prasthānīyau prasthānīyāḥ
Vocativeprasthānīya prasthānīyau prasthānīyāḥ
Accusativeprasthānīyam prasthānīyau prasthānīyān
Instrumentalprasthānīyena prasthānīyābhyām prasthānīyaiḥ prasthānīyebhiḥ
Dativeprasthānīyāya prasthānīyābhyām prasthānīyebhyaḥ
Ablativeprasthānīyāt prasthānīyābhyām prasthānīyebhyaḥ
Genitiveprasthānīyasya prasthānīyayoḥ prasthānīyānām
Locativeprasthānīye prasthānīyayoḥ prasthānīyeṣu

Compound prasthānīya -

Adverb -prasthānīyam -prasthānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria