Declension table of ?prasthānavighnakṛt

Deva

NeuterSingularDualPlural
Nominativeprasthānavighnakṛt prasthānavighnakṛtī prasthānavighnakṛnti
Vocativeprasthānavighnakṛt prasthānavighnakṛtī prasthānavighnakṛnti
Accusativeprasthānavighnakṛt prasthānavighnakṛtī prasthānavighnakṛnti
Instrumentalprasthānavighnakṛtā prasthānavighnakṛdbhyām prasthānavighnakṛdbhiḥ
Dativeprasthānavighnakṛte prasthānavighnakṛdbhyām prasthānavighnakṛdbhyaḥ
Ablativeprasthānavighnakṛtaḥ prasthānavighnakṛdbhyām prasthānavighnakṛdbhyaḥ
Genitiveprasthānavighnakṛtaḥ prasthānavighnakṛtoḥ prasthānavighnakṛtām
Locativeprasthānavighnakṛti prasthānavighnakṛtoḥ prasthānavighnakṛtsu

Compound prasthānavighnakṛt -

Adverb -prasthānavighnakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria