Declension table of ?prasthānatrayabhāṣya

Deva

NeuterSingularDualPlural
Nominativeprasthānatrayabhāṣyam prasthānatrayabhāṣye prasthānatrayabhāṣyāṇi
Vocativeprasthānatrayabhāṣya prasthānatrayabhāṣye prasthānatrayabhāṣyāṇi
Accusativeprasthānatrayabhāṣyam prasthānatrayabhāṣye prasthānatrayabhāṣyāṇi
Instrumentalprasthānatrayabhāṣyeṇa prasthānatrayabhāṣyābhyām prasthānatrayabhāṣyaiḥ
Dativeprasthānatrayabhāṣyāya prasthānatrayabhāṣyābhyām prasthānatrayabhāṣyebhyaḥ
Ablativeprasthānatrayabhāṣyāt prasthānatrayabhāṣyābhyām prasthānatrayabhāṣyebhyaḥ
Genitiveprasthānatrayabhāṣyasya prasthānatrayabhāṣyayoḥ prasthānatrayabhāṣyāṇām
Locativeprasthānatrayabhāṣye prasthānatrayabhāṣyayoḥ prasthānatrayabhāṣyeṣu

Compound prasthānatrayabhāṣya -

Adverb -prasthānatrayabhāṣyam -prasthānatrayabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria