Declension table of ?prastarasvedana

Deva

NeuterSingularDualPlural
Nominativeprastarasvedanam prastarasvedane prastarasvedanāni
Vocativeprastarasvedana prastarasvedane prastarasvedanāni
Accusativeprastarasvedanam prastarasvedane prastarasvedanāni
Instrumentalprastarasvedanena prastarasvedanābhyām prastarasvedanaiḥ
Dativeprastarasvedanāya prastarasvedanābhyām prastarasvedanebhyaḥ
Ablativeprastarasvedanāt prastarasvedanābhyām prastarasvedanebhyaḥ
Genitiveprastarasvedanasya prastarasvedanayoḥ prastarasvedanānām
Locativeprastarasvedane prastarasvedanayoḥ prastarasvedaneṣu

Compound prastarasvedana -

Adverb -prastarasvedanam -prastarasvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria