Declension table of ?prastabdhagātra

Deva

NeuterSingularDualPlural
Nominativeprastabdhagātram prastabdhagātre prastabdhagātrāṇi
Vocativeprastabdhagātra prastabdhagātre prastabdhagātrāṇi
Accusativeprastabdhagātram prastabdhagātre prastabdhagātrāṇi
Instrumentalprastabdhagātreṇa prastabdhagātrābhyām prastabdhagātraiḥ
Dativeprastabdhagātrāya prastabdhagātrābhyām prastabdhagātrebhyaḥ
Ablativeprastabdhagātrāt prastabdhagātrābhyām prastabdhagātrebhyaḥ
Genitiveprastabdhagātrasya prastabdhagātrayoḥ prastabdhagātrāṇām
Locativeprastabdhagātre prastabdhagātrayoḥ prastabdhagātreṣu

Compound prastabdhagātra -

Adverb -prastabdhagātram -prastabdhagātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria