Declension table of ?prastabdha

Deva

MasculineSingularDualPlural
Nominativeprastabdhaḥ prastabdhau prastabdhāḥ
Vocativeprastabdha prastabdhau prastabdhāḥ
Accusativeprastabdham prastabdhau prastabdhān
Instrumentalprastabdhena prastabdhābhyām prastabdhaiḥ prastabdhebhiḥ
Dativeprastabdhāya prastabdhābhyām prastabdhebhyaḥ
Ablativeprastabdhāt prastabdhābhyām prastabdhebhyaḥ
Genitiveprastabdhasya prastabdhayoḥ prastabdhānām
Locativeprastabdhe prastabdhayoḥ prastabdheṣu

Compound prastabdha -

Adverb -prastabdham -prastabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria