Declension table of ?prastāvita

Deva

NeuterSingularDualPlural
Nominativeprastāvitam prastāvite prastāvitāni
Vocativeprastāvita prastāvite prastāvitāni
Accusativeprastāvitam prastāvite prastāvitāni
Instrumentalprastāvitena prastāvitābhyām prastāvitaiḥ
Dativeprastāvitāya prastāvitābhyām prastāvitebhyaḥ
Ablativeprastāvitāt prastāvitābhyām prastāvitebhyaḥ
Genitiveprastāvitasya prastāvitayoḥ prastāvitānām
Locativeprastāvite prastāvitayoḥ prastāviteṣu

Compound prastāvita -

Adverb -prastāvitam -prastāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria