Declension table of ?prastāvamuktāvatī

Deva

FeminineSingularDualPlural
Nominativeprastāvamuktāvatī prastāvamuktāvatyau prastāvamuktāvatyaḥ
Vocativeprastāvamuktāvati prastāvamuktāvatyau prastāvamuktāvatyaḥ
Accusativeprastāvamuktāvatīm prastāvamuktāvatyau prastāvamuktāvatīḥ
Instrumentalprastāvamuktāvatyā prastāvamuktāvatībhyām prastāvamuktāvatībhiḥ
Dativeprastāvamuktāvatyai prastāvamuktāvatībhyām prastāvamuktāvatībhyaḥ
Ablativeprastāvamuktāvatyāḥ prastāvamuktāvatībhyām prastāvamuktāvatībhyaḥ
Genitiveprastāvamuktāvatyāḥ prastāvamuktāvatyoḥ prastāvamuktāvatīnām
Locativeprastāvamuktāvatyām prastāvamuktāvatyoḥ prastāvamuktāvatīṣu

Compound prastāvamuktāvati - prastāvamuktāvatī -

Adverb -prastāvamuktāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria