Declension table of ?prastārapaṅkti

Deva

FeminineSingularDualPlural
Nominativeprastārapaṅktiḥ prastārapaṅktī prastārapaṅktayaḥ
Vocativeprastārapaṅkte prastārapaṅktī prastārapaṅktayaḥ
Accusativeprastārapaṅktim prastārapaṅktī prastārapaṅktīḥ
Instrumentalprastārapaṅktyā prastārapaṅktibhyām prastārapaṅktibhiḥ
Dativeprastārapaṅktyai prastārapaṅktaye prastārapaṅktibhyām prastārapaṅktibhyaḥ
Ablativeprastārapaṅktyāḥ prastārapaṅkteḥ prastārapaṅktibhyām prastārapaṅktibhyaḥ
Genitiveprastārapaṅktyāḥ prastārapaṅkteḥ prastārapaṅktyoḥ prastārapaṅktīnām
Locativeprastārapaṅktyām prastārapaṅktau prastārapaṅktyoḥ prastārapaṅktiṣu

Compound prastārapaṅkti -

Adverb -prastārapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria