Declension table of ?prasphuṭa

Deva

MasculineSingularDualPlural
Nominativeprasphuṭaḥ prasphuṭau prasphuṭāḥ
Vocativeprasphuṭa prasphuṭau prasphuṭāḥ
Accusativeprasphuṭam prasphuṭau prasphuṭān
Instrumentalprasphuṭena prasphuṭābhyām prasphuṭaiḥ prasphuṭebhiḥ
Dativeprasphuṭāya prasphuṭābhyām prasphuṭebhyaḥ
Ablativeprasphuṭāt prasphuṭābhyām prasphuṭebhyaḥ
Genitiveprasphuṭasya prasphuṭayoḥ prasphuṭānām
Locativeprasphuṭe prasphuṭayoḥ prasphuṭeṣu

Compound prasphuṭa -

Adverb -prasphuṭam -prasphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria