Declension table of ?prasnigdha

Deva

NeuterSingularDualPlural
Nominativeprasnigdham prasnigdhe prasnigdhāni
Vocativeprasnigdha prasnigdhe prasnigdhāni
Accusativeprasnigdham prasnigdhe prasnigdhāni
Instrumentalprasnigdhena prasnigdhābhyām prasnigdhaiḥ
Dativeprasnigdhāya prasnigdhābhyām prasnigdhebhyaḥ
Ablativeprasnigdhāt prasnigdhābhyām prasnigdhebhyaḥ
Genitiveprasnigdhasya prasnigdhayoḥ prasnigdhānām
Locativeprasnigdhe prasnigdhayoḥ prasnigdheṣu

Compound prasnigdha -

Adverb -prasnigdham -prasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria