Declension table of ?prasnavasaṃyukta

Deva

MasculineSingularDualPlural
Nominativeprasnavasaṃyuktaḥ prasnavasaṃyuktau prasnavasaṃyuktāḥ
Vocativeprasnavasaṃyukta prasnavasaṃyuktau prasnavasaṃyuktāḥ
Accusativeprasnavasaṃyuktam prasnavasaṃyuktau prasnavasaṃyuktān
Instrumentalprasnavasaṃyuktena prasnavasaṃyuktābhyām prasnavasaṃyuktaiḥ prasnavasaṃyuktebhiḥ
Dativeprasnavasaṃyuktāya prasnavasaṃyuktābhyām prasnavasaṃyuktebhyaḥ
Ablativeprasnavasaṃyuktāt prasnavasaṃyuktābhyām prasnavasaṃyuktebhyaḥ
Genitiveprasnavasaṃyuktasya prasnavasaṃyuktayoḥ prasnavasaṃyuktānām
Locativeprasnavasaṃyukte prasnavasaṃyuktayoḥ prasnavasaṃyukteṣu

Compound prasnavasaṃyukta -

Adverb -prasnavasaṃyuktam -prasnavasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria