Declension table of ?prasmṛta

Deva

MasculineSingularDualPlural
Nominativeprasmṛtaḥ prasmṛtau prasmṛtāḥ
Vocativeprasmṛta prasmṛtau prasmṛtāḥ
Accusativeprasmṛtam prasmṛtau prasmṛtān
Instrumentalprasmṛtena prasmṛtābhyām prasmṛtaiḥ prasmṛtebhiḥ
Dativeprasmṛtāya prasmṛtābhyām prasmṛtebhyaḥ
Ablativeprasmṛtāt prasmṛtābhyām prasmṛtebhyaḥ
Genitiveprasmṛtasya prasmṛtayoḥ prasmṛtānām
Locativeprasmṛte prasmṛtayoḥ prasmṛteṣu

Compound prasmṛta -

Adverb -prasmṛtam -prasmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria