Declension table of ?prasitā

Deva

FeminineSingularDualPlural
Nominativeprasitā prasite prasitāḥ
Vocativeprasite prasite prasitāḥ
Accusativeprasitām prasite prasitāḥ
Instrumentalprasitayā prasitābhyām prasitābhiḥ
Dativeprasitāyai prasitābhyām prasitābhyaḥ
Ablativeprasitāyāḥ prasitābhyām prasitābhyaḥ
Genitiveprasitāyāḥ prasitayoḥ prasitānām
Locativeprasitāyām prasitayoḥ prasitāsu

Adverb -prasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria