Declension table of ?prasita

Deva

NeuterSingularDualPlural
Nominativeprasitam prasite prasitāni
Vocativeprasita prasite prasitāni
Accusativeprasitam prasite prasitāni
Instrumentalprasitena prasitābhyām prasitaiḥ
Dativeprasitāya prasitābhyām prasitebhyaḥ
Ablativeprasitāt prasitābhyām prasitebhyaḥ
Genitiveprasitasya prasitayoḥ prasitānām
Locativeprasite prasitayoḥ prasiteṣu

Compound prasita -

Adverb -prasitam -prasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria