Declension table of ?prasiddhividyāviruddhā

Deva

FeminineSingularDualPlural
Nominativeprasiddhividyāviruddhā prasiddhividyāviruddhe prasiddhividyāviruddhāḥ
Vocativeprasiddhividyāviruddhe prasiddhividyāviruddhe prasiddhividyāviruddhāḥ
Accusativeprasiddhividyāviruddhām prasiddhividyāviruddhe prasiddhividyāviruddhāḥ
Instrumentalprasiddhividyāviruddhayā prasiddhividyāviruddhābhyām prasiddhividyāviruddhābhiḥ
Dativeprasiddhividyāviruddhāyai prasiddhividyāviruddhābhyām prasiddhividyāviruddhābhyaḥ
Ablativeprasiddhividyāviruddhāyāḥ prasiddhividyāviruddhābhyām prasiddhividyāviruddhābhyaḥ
Genitiveprasiddhividyāviruddhāyāḥ prasiddhividyāviruddhayoḥ prasiddhividyāviruddhānām
Locativeprasiddhividyāviruddhāyām prasiddhividyāviruddhayoḥ prasiddhividyāviruddhāsu

Adverb -prasiddhividyāviruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria