Declension table of ?prasiddhihata

Deva

MasculineSingularDualPlural
Nominativeprasiddhihataḥ prasiddhihatau prasiddhihatāḥ
Vocativeprasiddhihata prasiddhihatau prasiddhihatāḥ
Accusativeprasiddhihatam prasiddhihatau prasiddhihatān
Instrumentalprasiddhihatena prasiddhihatābhyām prasiddhihataiḥ prasiddhihatebhiḥ
Dativeprasiddhihatāya prasiddhihatābhyām prasiddhihatebhyaḥ
Ablativeprasiddhihatāt prasiddhihatābhyām prasiddhihatebhyaḥ
Genitiveprasiddhihatasya prasiddhihatayoḥ prasiddhihatānām
Locativeprasiddhihate prasiddhihatayoḥ prasiddhihateṣu

Compound prasiddhihata -

Adverb -prasiddhihatam -prasiddhihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria