Declension table of ?prasedivas

Deva

NeuterSingularDualPlural
Nominativeprasedivat praseduṣī prasedivāṃsi
Vocativeprasedivat praseduṣī prasedivāṃsi
Accusativeprasedivat praseduṣī prasedivāṃsi
Instrumentalpraseduṣā prasedivadbhyām prasedivadbhiḥ
Dativepraseduṣe prasedivadbhyām prasedivadbhyaḥ
Ablativepraseduṣaḥ prasedivadbhyām prasedivadbhyaḥ
Genitivepraseduṣaḥ praseduṣoḥ praseduṣām
Locativepraseduṣi praseduṣoḥ prasedivatsu

Compound prasedivat -

Adverb -prasedivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria