Declension table of ?prasedivas

Deva

MasculineSingularDualPlural
Nominativeprasedivān prasedivāṃsau prasedivāṃsaḥ
Vocativeprasedivan prasedivāṃsau prasedivāṃsaḥ
Accusativeprasedivāṃsam prasedivāṃsau praseduṣaḥ
Instrumentalpraseduṣā prasedivadbhyām prasedivadbhiḥ
Dativepraseduṣe prasedivadbhyām prasedivadbhyaḥ
Ablativepraseduṣaḥ prasedivadbhyām prasedivadbhyaḥ
Genitivepraseduṣaḥ praseduṣoḥ praseduṣām
Locativepraseduṣi praseduṣoḥ prasedivatsu

Compound prasedivat -

Adverb -prasedivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria