Declension table of ?prasavavedanā

Deva

FeminineSingularDualPlural
Nominativeprasavavedanā prasavavedane prasavavedanāḥ
Vocativeprasavavedane prasavavedane prasavavedanāḥ
Accusativeprasavavedanām prasavavedane prasavavedanāḥ
Instrumentalprasavavedanayā prasavavedanābhyām prasavavedanābhiḥ
Dativeprasavavedanāyai prasavavedanābhyām prasavavedanābhyaḥ
Ablativeprasavavedanāyāḥ prasavavedanābhyām prasavavedanābhyaḥ
Genitiveprasavavedanāyāḥ prasavavedanayoḥ prasavavedanānām
Locativeprasavavedanāyām prasavavedanayoḥ prasavavedanāsu

Adverb -prasavavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria