Declension table of ?prasavasamaya

Deva

MasculineSingularDualPlural
Nominativeprasavasamayaḥ prasavasamayau prasavasamayāḥ
Vocativeprasavasamaya prasavasamayau prasavasamayāḥ
Accusativeprasavasamayam prasavasamayau prasavasamayān
Instrumentalprasavasamayena prasavasamayābhyām prasavasamayaiḥ prasavasamayebhiḥ
Dativeprasavasamayāya prasavasamayābhyām prasavasamayebhyaḥ
Ablativeprasavasamayāt prasavasamayābhyām prasavasamayebhyaḥ
Genitiveprasavasamayasya prasavasamayayoḥ prasavasamayānām
Locativeprasavasamaye prasavasamayayoḥ prasavasamayeṣu

Compound prasavasamaya -

Adverb -prasavasamayam -prasavasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria