Declension table of ?prasavantī

Deva

FeminineSingularDualPlural
Nominativeprasavantī prasavantyau prasavantyaḥ
Vocativeprasavanti prasavantyau prasavantyaḥ
Accusativeprasavantīm prasavantyau prasavantīḥ
Instrumentalprasavantyā prasavantībhyām prasavantībhiḥ
Dativeprasavantyai prasavantībhyām prasavantībhyaḥ
Ablativeprasavantyāḥ prasavantībhyām prasavantībhyaḥ
Genitiveprasavantyāḥ prasavantyoḥ prasavantīnām
Locativeprasavantyām prasavantyoḥ prasavantīṣu

Compound prasavanti - prasavantī -

Adverb -prasavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria