Declension table of ?prasavana

Deva

NeuterSingularDualPlural
Nominativeprasavanam prasavane prasavanāni
Vocativeprasavana prasavane prasavanāni
Accusativeprasavanam prasavane prasavanāni
Instrumentalprasavanena prasavanābhyām prasavanaiḥ
Dativeprasavanāya prasavanābhyām prasavanebhyaḥ
Ablativeprasavanāt prasavanābhyām prasavanebhyaḥ
Genitiveprasavanasya prasavanayoḥ prasavanānām
Locativeprasavane prasavanayoḥ prasavaneṣu

Compound prasavana -

Adverb -prasavanam -prasavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria