Declension table of ?prasavadharmiṇī

Deva

FeminineSingularDualPlural
Nominativeprasavadharmiṇī prasavadharmiṇyau prasavadharmiṇyaḥ
Vocativeprasavadharmiṇi prasavadharmiṇyau prasavadharmiṇyaḥ
Accusativeprasavadharmiṇīm prasavadharmiṇyau prasavadharmiṇīḥ
Instrumentalprasavadharmiṇyā prasavadharmiṇībhyām prasavadharmiṇībhiḥ
Dativeprasavadharmiṇyai prasavadharmiṇībhyām prasavadharmiṇībhyaḥ
Ablativeprasavadharmiṇyāḥ prasavadharmiṇībhyām prasavadharmiṇībhyaḥ
Genitiveprasavadharmiṇyāḥ prasavadharmiṇyoḥ prasavadharmiṇīnām
Locativeprasavadharmiṇyām prasavadharmiṇyoḥ prasavadharmiṇīṣu

Compound prasavadharmiṇi - prasavadharmiṇī -

Adverb -prasavadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria