Declension table of ?prasarpiṇī

Deva

FeminineSingularDualPlural
Nominativeprasarpiṇī prasarpiṇyau prasarpiṇyaḥ
Vocativeprasarpiṇi prasarpiṇyau prasarpiṇyaḥ
Accusativeprasarpiṇīm prasarpiṇyau prasarpiṇīḥ
Instrumentalprasarpiṇyā prasarpiṇībhyām prasarpiṇībhiḥ
Dativeprasarpiṇyai prasarpiṇībhyām prasarpiṇībhyaḥ
Ablativeprasarpiṇyāḥ prasarpiṇībhyām prasarpiṇībhyaḥ
Genitiveprasarpiṇyāḥ prasarpiṇyoḥ prasarpiṇīnām
Locativeprasarpiṇyām prasarpiṇyoḥ prasarpiṇīṣu

Compound prasarpiṇi - prasarpiṇī -

Adverb -prasarpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria