Declension table of ?prasarayuta

Deva

NeuterSingularDualPlural
Nominativeprasarayutam prasarayute prasarayutāni
Vocativeprasarayuta prasarayute prasarayutāni
Accusativeprasarayutam prasarayute prasarayutāni
Instrumentalprasarayutena prasarayutābhyām prasarayutaiḥ
Dativeprasarayutāya prasarayutābhyām prasarayutebhyaḥ
Ablativeprasarayutāt prasarayutābhyām prasarayutebhyaḥ
Genitiveprasarayutasya prasarayutayoḥ prasarayutānām
Locativeprasarayute prasarayutayoḥ prasarayuteṣu

Compound prasarayuta -

Adverb -prasarayutam -prasarayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria