Declension table of ?prasannasalila

Deva

MasculineSingularDualPlural
Nominativeprasannasalilaḥ prasannasalilau prasannasalilāḥ
Vocativeprasannasalila prasannasalilau prasannasalilāḥ
Accusativeprasannasalilam prasannasalilau prasannasalilān
Instrumentalprasannasalilena prasannasalilābhyām prasannasalilaiḥ prasannasalilebhiḥ
Dativeprasannasalilāya prasannasalilābhyām prasannasalilebhyaḥ
Ablativeprasannasalilāt prasannasalilābhyām prasannasalilebhyaḥ
Genitiveprasannasalilasya prasannasalilayoḥ prasannasalilānām
Locativeprasannasalile prasannasalilayoḥ prasannasalileṣu

Compound prasannasalila -

Adverb -prasannasalilam -prasannasalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria