Declension table of ?prasannakalpa

Deva

MasculineSingularDualPlural
Nominativeprasannakalpaḥ prasannakalpau prasannakalpāḥ
Vocativeprasannakalpa prasannakalpau prasannakalpāḥ
Accusativeprasannakalpam prasannakalpau prasannakalpān
Instrumentalprasannakalpena prasannakalpābhyām prasannakalpaiḥ prasannakalpebhiḥ
Dativeprasannakalpāya prasannakalpābhyām prasannakalpebhyaḥ
Ablativeprasannakalpāt prasannakalpābhyām prasannakalpebhyaḥ
Genitiveprasannakalpasya prasannakalpayoḥ prasannakalpānām
Locativeprasannakalpe prasannakalpayoḥ prasannakalpeṣu

Compound prasannakalpa -

Adverb -prasannakalpam -prasannakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria