Declension table of ?prasamīkṣita

Deva

MasculineSingularDualPlural
Nominativeprasamīkṣitaḥ prasamīkṣitau prasamīkṣitāḥ
Vocativeprasamīkṣita prasamīkṣitau prasamīkṣitāḥ
Accusativeprasamīkṣitam prasamīkṣitau prasamīkṣitān
Instrumentalprasamīkṣitena prasamīkṣitābhyām prasamīkṣitaiḥ prasamīkṣitebhiḥ
Dativeprasamīkṣitāya prasamīkṣitābhyām prasamīkṣitebhyaḥ
Ablativeprasamīkṣitāt prasamīkṣitābhyām prasamīkṣitebhyaḥ
Genitiveprasamīkṣitasya prasamīkṣitayoḥ prasamīkṣitānām
Locativeprasamīkṣite prasamīkṣitayoḥ prasamīkṣiteṣu

Compound prasamīkṣita -

Adverb -prasamīkṣitam -prasamīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria