Declension table of ?prasaktāśrumukhī

Deva

FeminineSingularDualPlural
Nominativeprasaktāśrumukhī prasaktāśrumukhyau prasaktāśrumukhyaḥ
Vocativeprasaktāśrumukhi prasaktāśrumukhyau prasaktāśrumukhyaḥ
Accusativeprasaktāśrumukhīm prasaktāśrumukhyau prasaktāśrumukhīḥ
Instrumentalprasaktāśrumukhyā prasaktāśrumukhībhyām prasaktāśrumukhībhiḥ
Dativeprasaktāśrumukhyai prasaktāśrumukhībhyām prasaktāśrumukhībhyaḥ
Ablativeprasaktāśrumukhyāḥ prasaktāśrumukhībhyām prasaktāśrumukhībhyaḥ
Genitiveprasaktāśrumukhyāḥ prasaktāśrumukhyoḥ prasaktāśrumukhīṇām
Locativeprasaktāśrumukhyām prasaktāśrumukhyoḥ prasaktāśrumukhīṣu

Compound prasaktāśrumukhi - prasaktāśrumukhī -

Adverb -prasaktāśrumukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria