Declension table of ?prasajyapratiṣedhatva

Deva

NeuterSingularDualPlural
Nominativeprasajyapratiṣedhatvam prasajyapratiṣedhatve prasajyapratiṣedhatvāni
Vocativeprasajyapratiṣedhatva prasajyapratiṣedhatve prasajyapratiṣedhatvāni
Accusativeprasajyapratiṣedhatvam prasajyapratiṣedhatve prasajyapratiṣedhatvāni
Instrumentalprasajyapratiṣedhatvena prasajyapratiṣedhatvābhyām prasajyapratiṣedhatvaiḥ
Dativeprasajyapratiṣedhatvāya prasajyapratiṣedhatvābhyām prasajyapratiṣedhatvebhyaḥ
Ablativeprasajyapratiṣedhatvāt prasajyapratiṣedhatvābhyām prasajyapratiṣedhatvebhyaḥ
Genitiveprasajyapratiṣedhatvasya prasajyapratiṣedhatvayoḥ prasajyapratiṣedhatvānām
Locativeprasajyapratiṣedhatve prasajyapratiṣedhatvayoḥ prasajyapratiṣedhatveṣu

Compound prasajyapratiṣedhatva -

Adverb -prasajyapratiṣedhatvam -prasajyapratiṣedhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria