Declension table of ?prasahvan

Deva

NeuterSingularDualPlural
Nominativeprasahva prasahvnī prasahvanī prasahvāni
Vocativeprasahvan prasahva prasahvnī prasahvanī prasahvāni
Accusativeprasahva prasahvnī prasahvanī prasahvāni
Instrumentalprasahvanā prasahvabhyām prasahvabhiḥ
Dativeprasahvane prasahvabhyām prasahvabhyaḥ
Ablativeprasahvanaḥ prasahvabhyām prasahvabhyaḥ
Genitiveprasahvanaḥ prasahvanoḥ prasahvanām
Locativeprasahvani prasahvanoḥ prasahvasu

Compound prasahva -

Adverb -prasahva -prasahvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria